Sanskrit tools

Sanskrit declension


Declension of विरोधवरूथिनीनिरोध virodhavarūthinīnirodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरोधवरूथिनीनिरोधः virodhavarūthinīnirodhaḥ
विरोधवरूथिनीनिरोधौ virodhavarūthinīnirodhau
विरोधवरूथिनीनिरोधाः virodhavarūthinīnirodhāḥ
Vocative विरोधवरूथिनीनिरोध virodhavarūthinīnirodha
विरोधवरूथिनीनिरोधौ virodhavarūthinīnirodhau
विरोधवरूथिनीनिरोधाः virodhavarūthinīnirodhāḥ
Accusative विरोधवरूथिनीनिरोधम् virodhavarūthinīnirodham
विरोधवरूथिनीनिरोधौ virodhavarūthinīnirodhau
विरोधवरूथिनीनिरोधान् virodhavarūthinīnirodhān
Instrumental विरोधवरूथिनीनिरोधेन virodhavarūthinīnirodhena
विरोधवरूथिनीनिरोधाभ्याम् virodhavarūthinīnirodhābhyām
विरोधवरूथिनीनिरोधैः virodhavarūthinīnirodhaiḥ
Dative विरोधवरूथिनीनिरोधाय virodhavarūthinīnirodhāya
विरोधवरूथिनीनिरोधाभ्याम् virodhavarūthinīnirodhābhyām
विरोधवरूथिनीनिरोधेभ्यः virodhavarūthinīnirodhebhyaḥ
Ablative विरोधवरूथिनीनिरोधात् virodhavarūthinīnirodhāt
विरोधवरूथिनीनिरोधाभ्याम् virodhavarūthinīnirodhābhyām
विरोधवरूथिनीनिरोधेभ्यः virodhavarūthinīnirodhebhyaḥ
Genitive विरोधवरूथिनीनिरोधस्य virodhavarūthinīnirodhasya
विरोधवरूथिनीनिरोधयोः virodhavarūthinīnirodhayoḥ
विरोधवरूथिनीनिरोधानाम् virodhavarūthinīnirodhānām
Locative विरोधवरूथिनीनिरोधे virodhavarūthinīnirodhe
विरोधवरूथिनीनिरोधयोः virodhavarūthinīnirodhayoḥ
विरोधवरूथिनीनिरोधेषु virodhavarūthinīnirodheṣu