| Singular | Dual | Plural |
Nominative |
विरोधवरूथिनीनिरोधः
virodhavarūthinīnirodhaḥ
|
विरोधवरूथिनीनिरोधौ
virodhavarūthinīnirodhau
|
विरोधवरूथिनीनिरोधाः
virodhavarūthinīnirodhāḥ
|
Vocative |
विरोधवरूथिनीनिरोध
virodhavarūthinīnirodha
|
विरोधवरूथिनीनिरोधौ
virodhavarūthinīnirodhau
|
विरोधवरूथिनीनिरोधाः
virodhavarūthinīnirodhāḥ
|
Accusative |
विरोधवरूथिनीनिरोधम्
virodhavarūthinīnirodham
|
विरोधवरूथिनीनिरोधौ
virodhavarūthinīnirodhau
|
विरोधवरूथिनीनिरोधान्
virodhavarūthinīnirodhān
|
Instrumental |
विरोधवरूथिनीनिरोधेन
virodhavarūthinīnirodhena
|
विरोधवरूथिनीनिरोधाभ्याम्
virodhavarūthinīnirodhābhyām
|
विरोधवरूथिनीनिरोधैः
virodhavarūthinīnirodhaiḥ
|
Dative |
विरोधवरूथिनीनिरोधाय
virodhavarūthinīnirodhāya
|
विरोधवरूथिनीनिरोधाभ्याम्
virodhavarūthinīnirodhābhyām
|
विरोधवरूथिनीनिरोधेभ्यः
virodhavarūthinīnirodhebhyaḥ
|
Ablative |
विरोधवरूथिनीनिरोधात्
virodhavarūthinīnirodhāt
|
विरोधवरूथिनीनिरोधाभ्याम्
virodhavarūthinīnirodhābhyām
|
विरोधवरूथिनीनिरोधेभ्यः
virodhavarūthinīnirodhebhyaḥ
|
Genitive |
विरोधवरूथिनीनिरोधस्य
virodhavarūthinīnirodhasya
|
विरोधवरूथिनीनिरोधयोः
virodhavarūthinīnirodhayoḥ
|
विरोधवरूथिनीनिरोधानाम्
virodhavarūthinīnirodhānām
|
Locative |
विरोधवरूथिनीनिरोधे
virodhavarūthinīnirodhe
|
विरोधवरूथिनीनिरोधयोः
virodhavarūthinīnirodhayoḥ
|
विरोधवरूथिनीनिरोधेषु
virodhavarūthinīnirodheṣu
|