| Singular | Dual | Plural |
Nominativo |
विरोधवरूथिनीनिरोधः
virodhavarūthinīnirodhaḥ
|
विरोधवरूथिनीनिरोधौ
virodhavarūthinīnirodhau
|
विरोधवरूथिनीनिरोधाः
virodhavarūthinīnirodhāḥ
|
Vocativo |
विरोधवरूथिनीनिरोध
virodhavarūthinīnirodha
|
विरोधवरूथिनीनिरोधौ
virodhavarūthinīnirodhau
|
विरोधवरूथिनीनिरोधाः
virodhavarūthinīnirodhāḥ
|
Acusativo |
विरोधवरूथिनीनिरोधम्
virodhavarūthinīnirodham
|
विरोधवरूथिनीनिरोधौ
virodhavarūthinīnirodhau
|
विरोधवरूथिनीनिरोधान्
virodhavarūthinīnirodhān
|
Instrumental |
विरोधवरूथिनीनिरोधेन
virodhavarūthinīnirodhena
|
विरोधवरूथिनीनिरोधाभ्याम्
virodhavarūthinīnirodhābhyām
|
विरोधवरूथिनीनिरोधैः
virodhavarūthinīnirodhaiḥ
|
Dativo |
विरोधवरूथिनीनिरोधाय
virodhavarūthinīnirodhāya
|
विरोधवरूथिनीनिरोधाभ्याम्
virodhavarūthinīnirodhābhyām
|
विरोधवरूथिनीनिरोधेभ्यः
virodhavarūthinīnirodhebhyaḥ
|
Ablativo |
विरोधवरूथिनीनिरोधात्
virodhavarūthinīnirodhāt
|
विरोधवरूथिनीनिरोधाभ्याम्
virodhavarūthinīnirodhābhyām
|
विरोधवरूथिनीनिरोधेभ्यः
virodhavarūthinīnirodhebhyaḥ
|
Genitivo |
विरोधवरूथिनीनिरोधस्य
virodhavarūthinīnirodhasya
|
विरोधवरूथिनीनिरोधयोः
virodhavarūthinīnirodhayoḥ
|
विरोधवरूथिनीनिरोधानाम्
virodhavarūthinīnirodhānām
|
Locativo |
विरोधवरूथिनीनिरोधे
virodhavarūthinīnirodhe
|
विरोधवरूथिनीनिरोधयोः
virodhavarūthinīnirodhayoḥ
|
विरोधवरूथिनीनिरोधेषु
virodhavarūthinīnirodheṣu
|