| Singular | Dual | Plural |
Nominative |
विरोधवरूथिनीभञ्जिनी
virodhavarūthinībhañjinī
|
विरोधवरूथिनीभञ्जिन्यौ
virodhavarūthinībhañjinyau
|
विरोधवरूथिनीभञ्जिन्यः
virodhavarūthinībhañjinyaḥ
|
Vocative |
विरोधवरूथिनीभञ्जिनि
virodhavarūthinībhañjini
|
विरोधवरूथिनीभञ्जिन्यौ
virodhavarūthinībhañjinyau
|
विरोधवरूथिनीभञ्जिन्यः
virodhavarūthinībhañjinyaḥ
|
Accusative |
विरोधवरूथिनीभञ्जिनीम्
virodhavarūthinībhañjinīm
|
विरोधवरूथिनीभञ्जिन्यौ
virodhavarūthinībhañjinyau
|
विरोधवरूथिनीभञ्जिनीः
virodhavarūthinībhañjinīḥ
|
Instrumental |
विरोधवरूथिनीभञ्जिन्या
virodhavarūthinībhañjinyā
|
विरोधवरूथिनीभञ्जिनीभ्याम्
virodhavarūthinībhañjinībhyām
|
विरोधवरूथिनीभञ्जिनीभिः
virodhavarūthinībhañjinībhiḥ
|
Dative |
विरोधवरूथिनीभञ्जिन्यै
virodhavarūthinībhañjinyai
|
विरोधवरूथिनीभञ्जिनीभ्याम्
virodhavarūthinībhañjinībhyām
|
विरोधवरूथिनीभञ्जिनीभ्यः
virodhavarūthinībhañjinībhyaḥ
|
Ablative |
विरोधवरूथिनीभञ्जिन्याः
virodhavarūthinībhañjinyāḥ
|
विरोधवरूथिनीभञ्जिनीभ्याम्
virodhavarūthinībhañjinībhyām
|
विरोधवरूथिनीभञ्जिनीभ्यः
virodhavarūthinībhañjinībhyaḥ
|
Genitive |
विरोधवरूथिनीभञ्जिन्याः
virodhavarūthinībhañjinyāḥ
|
विरोधवरूथिनीभञ्जिन्योः
virodhavarūthinībhañjinyoḥ
|
विरोधवरूथिनीभञ्जिनीनाम्
virodhavarūthinībhañjinīnām
|
Locative |
विरोधवरूथिनीभञ्जिन्याम्
virodhavarūthinībhañjinyām
|
विरोधवरूथिनीभञ्जिन्योः
virodhavarūthinībhañjinyoḥ
|
विरोधवरूथिनीभञ्जिनीषु
virodhavarūthinībhañjinīṣu
|