Sanskrit tools

Sanskrit declension


Declension of विरोधवरूथिनीभञ्जिनी virodhavarūthinībhañjinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative विरोधवरूथिनीभञ्जिनी virodhavarūthinībhañjinī
विरोधवरूथिनीभञ्जिन्यौ virodhavarūthinībhañjinyau
विरोधवरूथिनीभञ्जिन्यः virodhavarūthinībhañjinyaḥ
Vocative विरोधवरूथिनीभञ्जिनि virodhavarūthinībhañjini
विरोधवरूथिनीभञ्जिन्यौ virodhavarūthinībhañjinyau
विरोधवरूथिनीभञ्जिन्यः virodhavarūthinībhañjinyaḥ
Accusative विरोधवरूथिनीभञ्जिनीम् virodhavarūthinībhañjinīm
विरोधवरूथिनीभञ्जिन्यौ virodhavarūthinībhañjinyau
विरोधवरूथिनीभञ्जिनीः virodhavarūthinībhañjinīḥ
Instrumental विरोधवरूथिनीभञ्जिन्या virodhavarūthinībhañjinyā
विरोधवरूथिनीभञ्जिनीभ्याम् virodhavarūthinībhañjinībhyām
विरोधवरूथिनीभञ्जिनीभिः virodhavarūthinībhañjinībhiḥ
Dative विरोधवरूथिनीभञ्जिन्यै virodhavarūthinībhañjinyai
विरोधवरूथिनीभञ्जिनीभ्याम् virodhavarūthinībhañjinībhyām
विरोधवरूथिनीभञ्जिनीभ्यः virodhavarūthinībhañjinībhyaḥ
Ablative विरोधवरूथिनीभञ्जिन्याः virodhavarūthinībhañjinyāḥ
विरोधवरूथिनीभञ्जिनीभ्याम् virodhavarūthinībhañjinībhyām
विरोधवरूथिनीभञ्जिनीभ्यः virodhavarūthinībhañjinībhyaḥ
Genitive विरोधवरूथिनीभञ्जिन्याः virodhavarūthinībhañjinyāḥ
विरोधवरूथिनीभञ्जिन्योः virodhavarūthinībhañjinyoḥ
विरोधवरूथिनीभञ्जिनीनाम् virodhavarūthinībhañjinīnām
Locative विरोधवरूथिनीभञ्जिन्याम् virodhavarūthinībhañjinyām
विरोधवरूथिनीभञ्जिन्योः virodhavarūthinībhañjinyoḥ
विरोधवरूथिनीभञ्जिनीषु virodhavarūthinībhañjinīṣu