| Singular | Dual | Plural |
Nominative |
विरोधवादः
virodhavādaḥ
|
विरोधवादौ
virodhavādau
|
विरोधवादाः
virodhavādāḥ
|
Vocative |
विरोधवाद
virodhavāda
|
विरोधवादौ
virodhavādau
|
विरोधवादाः
virodhavādāḥ
|
Accusative |
विरोधवादम्
virodhavādam
|
विरोधवादौ
virodhavādau
|
विरोधवादान्
virodhavādān
|
Instrumental |
विरोधवादेन
virodhavādena
|
विरोधवादाभ्याम्
virodhavādābhyām
|
विरोधवादैः
virodhavādaiḥ
|
Dative |
विरोधवादाय
virodhavādāya
|
विरोधवादाभ्याम्
virodhavādābhyām
|
विरोधवादेभ्यः
virodhavādebhyaḥ
|
Ablative |
विरोधवादात्
virodhavādāt
|
विरोधवादाभ्याम्
virodhavādābhyām
|
विरोधवादेभ्यः
virodhavādebhyaḥ
|
Genitive |
विरोधवादस्य
virodhavādasya
|
विरोधवादयोः
virodhavādayoḥ
|
विरोधवादानाम्
virodhavādānām
|
Locative |
विरोधवादे
virodhavāde
|
विरोधवादयोः
virodhavādayoḥ
|
विरोधवादेषु
virodhavādeṣu
|