Sanskrit tools

Sanskrit declension


Declension of विरोधवाद virodhavāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरोधवादः virodhavādaḥ
विरोधवादौ virodhavādau
विरोधवादाः virodhavādāḥ
Vocative विरोधवाद virodhavāda
विरोधवादौ virodhavādau
विरोधवादाः virodhavādāḥ
Accusative विरोधवादम् virodhavādam
विरोधवादौ virodhavādau
विरोधवादान् virodhavādān
Instrumental विरोधवादेन virodhavādena
विरोधवादाभ्याम् virodhavādābhyām
विरोधवादैः virodhavādaiḥ
Dative विरोधवादाय virodhavādāya
विरोधवादाभ्याम् virodhavādābhyām
विरोधवादेभ्यः virodhavādebhyaḥ
Ablative विरोधवादात् virodhavādāt
विरोधवादाभ्याम् virodhavādābhyām
विरोधवादेभ्यः virodhavādebhyaḥ
Genitive विरोधवादस्य virodhavādasya
विरोधवादयोः virodhavādayoḥ
विरोधवादानाम् virodhavādānām
Locative विरोधवादे virodhavāde
विरोधवादयोः virodhavādayoḥ
विरोधवादेषु virodhavādeṣu