| Singular | Dual | Plural |
Nominativo |
विरोधवादः
virodhavādaḥ
|
विरोधवादौ
virodhavādau
|
विरोधवादाः
virodhavādāḥ
|
Vocativo |
विरोधवाद
virodhavāda
|
विरोधवादौ
virodhavādau
|
विरोधवादाः
virodhavādāḥ
|
Acusativo |
विरोधवादम्
virodhavādam
|
विरोधवादौ
virodhavādau
|
विरोधवादान्
virodhavādān
|
Instrumental |
विरोधवादेन
virodhavādena
|
विरोधवादाभ्याम्
virodhavādābhyām
|
विरोधवादैः
virodhavādaiḥ
|
Dativo |
विरोधवादाय
virodhavādāya
|
विरोधवादाभ्याम्
virodhavādābhyām
|
विरोधवादेभ्यः
virodhavādebhyaḥ
|
Ablativo |
विरोधवादात्
virodhavādāt
|
विरोधवादाभ्याम्
virodhavādābhyām
|
विरोधवादेभ्यः
virodhavādebhyaḥ
|
Genitivo |
विरोधवादस्य
virodhavādasya
|
विरोधवादयोः
virodhavādayoḥ
|
विरोधवादानाम्
virodhavādānām
|
Locativo |
विरोधवादे
virodhavāde
|
विरोधवादयोः
virodhavādayoḥ
|
विरोधवादेषु
virodhavādeṣu
|