| Singular | Dual | Plural |
Nominative |
विरोधाचरनः
virodhācaranaḥ
|
विरोधाचरनौ
virodhācaranau
|
विरोधाचरनाः
virodhācaranāḥ
|
Vocative |
विरोधाचरन
virodhācarana
|
विरोधाचरनौ
virodhācaranau
|
विरोधाचरनाः
virodhācaranāḥ
|
Accusative |
विरोधाचरनम्
virodhācaranam
|
विरोधाचरनौ
virodhācaranau
|
विरोधाचरनान्
virodhācaranān
|
Instrumental |
विरोधाचरनेन
virodhācaranena
|
विरोधाचरनाभ्याम्
virodhācaranābhyām
|
विरोधाचरनैः
virodhācaranaiḥ
|
Dative |
विरोधाचरनाय
virodhācaranāya
|
विरोधाचरनाभ्याम्
virodhācaranābhyām
|
विरोधाचरनेभ्यः
virodhācaranebhyaḥ
|
Ablative |
विरोधाचरनात्
virodhācaranāt
|
विरोधाचरनाभ्याम्
virodhācaranābhyām
|
विरोधाचरनेभ्यः
virodhācaranebhyaḥ
|
Genitive |
विरोधाचरनस्य
virodhācaranasya
|
विरोधाचरनयोः
virodhācaranayoḥ
|
विरोधाचरनानाम्
virodhācaranānām
|
Locative |
विरोधाचरने
virodhācarane
|
विरोधाचरनयोः
virodhācaranayoḥ
|
विरोधाचरनेषु
virodhācaraneṣu
|