Sanskrit tools

Sanskrit declension


Declension of विरोधाचरन virodhācarana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरोधाचरनः virodhācaranaḥ
विरोधाचरनौ virodhācaranau
विरोधाचरनाः virodhācaranāḥ
Vocative विरोधाचरन virodhācarana
विरोधाचरनौ virodhācaranau
विरोधाचरनाः virodhācaranāḥ
Accusative विरोधाचरनम् virodhācaranam
विरोधाचरनौ virodhācaranau
विरोधाचरनान् virodhācaranān
Instrumental विरोधाचरनेन virodhācaranena
विरोधाचरनाभ्याम् virodhācaranābhyām
विरोधाचरनैः virodhācaranaiḥ
Dative विरोधाचरनाय virodhācaranāya
विरोधाचरनाभ्याम् virodhācaranābhyām
विरोधाचरनेभ्यः virodhācaranebhyaḥ
Ablative विरोधाचरनात् virodhācaranāt
विरोधाचरनाभ्याम् virodhācaranābhyām
विरोधाचरनेभ्यः virodhācaranebhyaḥ
Genitive विरोधाचरनस्य virodhācaranasya
विरोधाचरनयोः virodhācaranayoḥ
विरोधाचरनानाम् virodhācaranānām
Locative विरोधाचरने virodhācarane
विरोधाचरनयोः virodhācaranayoḥ
विरोधाचरनेषु virodhācaraneṣu