| Singular | Dual | Plural |
Nominativo |
विरोधाचरनः
virodhācaranaḥ
|
विरोधाचरनौ
virodhācaranau
|
विरोधाचरनाः
virodhācaranāḥ
|
Vocativo |
विरोधाचरन
virodhācarana
|
विरोधाचरनौ
virodhācaranau
|
विरोधाचरनाः
virodhācaranāḥ
|
Acusativo |
विरोधाचरनम्
virodhācaranam
|
विरोधाचरनौ
virodhācaranau
|
विरोधाचरनान्
virodhācaranān
|
Instrumental |
विरोधाचरनेन
virodhācaranena
|
विरोधाचरनाभ्याम्
virodhācaranābhyām
|
विरोधाचरनैः
virodhācaranaiḥ
|
Dativo |
विरोधाचरनाय
virodhācaranāya
|
विरोधाचरनाभ्याम्
virodhācaranābhyām
|
विरोधाचरनेभ्यः
virodhācaranebhyaḥ
|
Ablativo |
विरोधाचरनात्
virodhācaranāt
|
विरोधाचरनाभ्याम्
virodhācaranābhyām
|
विरोधाचरनेभ्यः
virodhācaranebhyaḥ
|
Genitivo |
विरोधाचरनस्य
virodhācaranasya
|
विरोधाचरनयोः
virodhācaranayoḥ
|
विरोधाचरनानाम्
virodhācaranānām
|
Locativo |
विरोधाचरने
virodhācarane
|
विरोधाचरनयोः
virodhācaranayoḥ
|
विरोधाचरनेषु
virodhācaraneṣu
|