Sanskrit tools

Sanskrit declension


Declension of विरोधाभास virodhābhāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरोधाभासः virodhābhāsaḥ
विरोधाभासौ virodhābhāsau
विरोधाभासाः virodhābhāsāḥ
Vocative विरोधाभास virodhābhāsa
विरोधाभासौ virodhābhāsau
विरोधाभासाः virodhābhāsāḥ
Accusative विरोधाभासम् virodhābhāsam
विरोधाभासौ virodhābhāsau
विरोधाभासान् virodhābhāsān
Instrumental विरोधाभासेन virodhābhāsena
विरोधाभासाभ्याम् virodhābhāsābhyām
विरोधाभासैः virodhābhāsaiḥ
Dative विरोधाभासाय virodhābhāsāya
विरोधाभासाभ्याम् virodhābhāsābhyām
विरोधाभासेभ्यः virodhābhāsebhyaḥ
Ablative विरोधाभासात् virodhābhāsāt
विरोधाभासाभ्याम् virodhābhāsābhyām
विरोधाभासेभ्यः virodhābhāsebhyaḥ
Genitive विरोधाभासस्य virodhābhāsasya
विरोधाभासयोः virodhābhāsayoḥ
विरोधाभासानाम् virodhābhāsānām
Locative विरोधाभासे virodhābhāse
विरोधाभासयोः virodhābhāsayoḥ
विरोधाभासेषु virodhābhāseṣu