| Singular | Dual | Plural |
Nominative |
विरोधाभासः
virodhābhāsaḥ
|
विरोधाभासौ
virodhābhāsau
|
विरोधाभासाः
virodhābhāsāḥ
|
Vocative |
विरोधाभास
virodhābhāsa
|
विरोधाभासौ
virodhābhāsau
|
विरोधाभासाः
virodhābhāsāḥ
|
Accusative |
विरोधाभासम्
virodhābhāsam
|
विरोधाभासौ
virodhābhāsau
|
विरोधाभासान्
virodhābhāsān
|
Instrumental |
विरोधाभासेन
virodhābhāsena
|
विरोधाभासाभ्याम्
virodhābhāsābhyām
|
विरोधाभासैः
virodhābhāsaiḥ
|
Dative |
विरोधाभासाय
virodhābhāsāya
|
विरोधाभासाभ्याम्
virodhābhāsābhyām
|
विरोधाभासेभ्यः
virodhābhāsebhyaḥ
|
Ablative |
विरोधाभासात्
virodhābhāsāt
|
विरोधाभासाभ्याम्
virodhābhāsābhyām
|
विरोधाभासेभ्यः
virodhābhāsebhyaḥ
|
Genitive |
विरोधाभासस्य
virodhābhāsasya
|
विरोधाभासयोः
virodhābhāsayoḥ
|
विरोधाभासानाम्
virodhābhāsānām
|
Locative |
विरोधाभासे
virodhābhāse
|
विरोधाभासयोः
virodhābhāsayoḥ
|
विरोधाभासेषु
virodhābhāseṣu
|