| Singular | Dual | Plural |
Nominativo |
विरोधाभासः
virodhābhāsaḥ
|
विरोधाभासौ
virodhābhāsau
|
विरोधाभासाः
virodhābhāsāḥ
|
Vocativo |
विरोधाभास
virodhābhāsa
|
विरोधाभासौ
virodhābhāsau
|
विरोधाभासाः
virodhābhāsāḥ
|
Acusativo |
विरोधाभासम्
virodhābhāsam
|
विरोधाभासौ
virodhābhāsau
|
विरोधाभासान्
virodhābhāsān
|
Instrumental |
विरोधाभासेन
virodhābhāsena
|
विरोधाभासाभ्याम्
virodhābhāsābhyām
|
विरोधाभासैः
virodhābhāsaiḥ
|
Dativo |
विरोधाभासाय
virodhābhāsāya
|
विरोधाभासाभ्याम्
virodhābhāsābhyām
|
विरोधाभासेभ्यः
virodhābhāsebhyaḥ
|
Ablativo |
विरोधाभासात्
virodhābhāsāt
|
विरोधाभासाभ्याम्
virodhābhāsābhyām
|
विरोधाभासेभ्यः
virodhābhāsebhyaḥ
|
Genitivo |
विरोधाभासस्य
virodhābhāsasya
|
विरोधाभासयोः
virodhābhāsayoḥ
|
विरोधाभासानाम्
virodhābhāsānām
|
Locativo |
विरोधाभासे
virodhābhāse
|
विरोधाभासयोः
virodhābhāsayoḥ
|
विरोधाभासेषु
virodhābhāseṣu
|