| Singular | Dual | Plural |
Nominative |
विरोधका
virodhakā
|
विरोधके
virodhake
|
विरोधकाः
virodhakāḥ
|
Vocative |
विरोधके
virodhake
|
विरोधके
virodhake
|
विरोधकाः
virodhakāḥ
|
Accusative |
विरोधकाम्
virodhakām
|
विरोधके
virodhake
|
विरोधकाः
virodhakāḥ
|
Instrumental |
विरोधकया
virodhakayā
|
विरोधकाभ्याम्
virodhakābhyām
|
विरोधकाभिः
virodhakābhiḥ
|
Dative |
विरोधकायै
virodhakāyai
|
विरोधकाभ्याम्
virodhakābhyām
|
विरोधकाभ्यः
virodhakābhyaḥ
|
Ablative |
विरोधकायाः
virodhakāyāḥ
|
विरोधकाभ्याम्
virodhakābhyām
|
विरोधकाभ्यः
virodhakābhyaḥ
|
Genitive |
विरोधकायाः
virodhakāyāḥ
|
विरोधकयोः
virodhakayoḥ
|
विरोधकानाम्
virodhakānām
|
Locative |
विरोधकायाम्
virodhakāyām
|
विरोधकयोः
virodhakayoḥ
|
विरोधकासु
virodhakāsu
|