| Singular | Dual | Plural |
Nominativo |
विरोधका
virodhakā
|
विरोधके
virodhake
|
विरोधकाः
virodhakāḥ
|
Vocativo |
विरोधके
virodhake
|
विरोधके
virodhake
|
विरोधकाः
virodhakāḥ
|
Acusativo |
विरोधकाम्
virodhakām
|
विरोधके
virodhake
|
विरोधकाः
virodhakāḥ
|
Instrumental |
विरोधकया
virodhakayā
|
विरोधकाभ्याम्
virodhakābhyām
|
विरोधकाभिः
virodhakābhiḥ
|
Dativo |
विरोधकायै
virodhakāyai
|
विरोधकाभ्याम्
virodhakābhyām
|
विरोधकाभ्यः
virodhakābhyaḥ
|
Ablativo |
विरोधकायाः
virodhakāyāḥ
|
विरोधकाभ्याम्
virodhakābhyām
|
विरोधकाभ्यः
virodhakābhyaḥ
|
Genitivo |
विरोधकायाः
virodhakāyāḥ
|
विरोधकयोः
virodhakayoḥ
|
विरोधकानाम्
virodhakānām
|
Locativo |
विरोधकायाम्
virodhakāyām
|
विरोधकयोः
virodhakayoḥ
|
विरोधकासु
virodhakāsu
|