Sanskrit tools

Sanskrit declension


Declension of विरोधना virodhanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरोधना virodhanā
विरोधने virodhane
विरोधनाः virodhanāḥ
Vocative विरोधने virodhane
विरोधने virodhane
विरोधनाः virodhanāḥ
Accusative विरोधनाम् virodhanām
विरोधने virodhane
विरोधनाः virodhanāḥ
Instrumental विरोधनया virodhanayā
विरोधनाभ्याम् virodhanābhyām
विरोधनाभिः virodhanābhiḥ
Dative विरोधनायै virodhanāyai
विरोधनाभ्याम् virodhanābhyām
विरोधनाभ्यः virodhanābhyaḥ
Ablative विरोधनायाः virodhanāyāḥ
विरोधनाभ्याम् virodhanābhyām
विरोधनाभ्यः virodhanābhyaḥ
Genitive विरोधनायाः virodhanāyāḥ
विरोधनयोः virodhanayoḥ
विरोधनानाम् virodhanānām
Locative विरोधनायाम् virodhanāyām
विरोधनयोः virodhanayoḥ
विरोधनासु virodhanāsu