| Singular | Dual | Plural |
Nominativo |
विरोधना
virodhanā
|
विरोधने
virodhane
|
विरोधनाः
virodhanāḥ
|
Vocativo |
विरोधने
virodhane
|
विरोधने
virodhane
|
विरोधनाः
virodhanāḥ
|
Acusativo |
विरोधनाम्
virodhanām
|
विरोधने
virodhane
|
विरोधनाः
virodhanāḥ
|
Instrumental |
विरोधनया
virodhanayā
|
विरोधनाभ्याम्
virodhanābhyām
|
विरोधनाभिः
virodhanābhiḥ
|
Dativo |
विरोधनायै
virodhanāyai
|
विरोधनाभ्याम्
virodhanābhyām
|
विरोधनाभ्यः
virodhanābhyaḥ
|
Ablativo |
विरोधनायाः
virodhanāyāḥ
|
विरोधनाभ्याम्
virodhanābhyām
|
विरोधनाभ्यः
virodhanābhyaḥ
|
Genitivo |
विरोधनायाः
virodhanāyāḥ
|
विरोधनयोः
virodhanayoḥ
|
विरोधनानाम्
virodhanānām
|
Locativo |
विरोधनायाम्
virodhanāyām
|
विरोधनयोः
virodhanayoḥ
|
विरोधनासु
virodhanāsu
|