| Singular | Dual | Plural |
Nominative |
विरोधित्वम्
virodhitvam
|
विरोधित्वे
virodhitve
|
विरोधित्वानि
virodhitvāni
|
Vocative |
विरोधित्व
virodhitva
|
विरोधित्वे
virodhitve
|
विरोधित्वानि
virodhitvāni
|
Accusative |
विरोधित्वम्
virodhitvam
|
विरोधित्वे
virodhitve
|
विरोधित्वानि
virodhitvāni
|
Instrumental |
विरोधित्वेन
virodhitvena
|
विरोधित्वाभ्याम्
virodhitvābhyām
|
विरोधित्वैः
virodhitvaiḥ
|
Dative |
विरोधित्वाय
virodhitvāya
|
विरोधित्वाभ्याम्
virodhitvābhyām
|
विरोधित्वेभ्यः
virodhitvebhyaḥ
|
Ablative |
विरोधित्वात्
virodhitvāt
|
विरोधित्वाभ्याम्
virodhitvābhyām
|
विरोधित्वेभ्यः
virodhitvebhyaḥ
|
Genitive |
विरोधित्वस्य
virodhitvasya
|
विरोधित्वयोः
virodhitvayoḥ
|
विरोधित्वानाम्
virodhitvānām
|
Locative |
विरोधित्वे
virodhitve
|
विरोधित्वयोः
virodhitvayoḥ
|
विरोधित्वेषु
virodhitveṣu
|