| Singular | Dual | Plural |
Nominativo |
विरोधित्वम्
virodhitvam
|
विरोधित्वे
virodhitve
|
विरोधित्वानि
virodhitvāni
|
Vocativo |
विरोधित्व
virodhitva
|
विरोधित्वे
virodhitve
|
विरोधित्वानि
virodhitvāni
|
Acusativo |
विरोधित्वम्
virodhitvam
|
विरोधित्वे
virodhitve
|
विरोधित्वानि
virodhitvāni
|
Instrumental |
विरोधित्वेन
virodhitvena
|
विरोधित्वाभ्याम्
virodhitvābhyām
|
विरोधित्वैः
virodhitvaiḥ
|
Dativo |
विरोधित्वाय
virodhitvāya
|
विरोधित्वाभ्याम्
virodhitvābhyām
|
विरोधित्वेभ्यः
virodhitvebhyaḥ
|
Ablativo |
विरोधित्वात्
virodhitvāt
|
विरोधित्वाभ्याम्
virodhitvābhyām
|
विरोधित्वेभ्यः
virodhitvebhyaḥ
|
Genitivo |
विरोधित्वस्य
virodhitvasya
|
विरोधित्वयोः
virodhitvayoḥ
|
विरोधित्वानाम्
virodhitvānām
|
Locativo |
विरोधित्वे
virodhitve
|
विरोधित्वयोः
virodhitvayoḥ
|
विरोधित्वेषु
virodhitveṣu
|