Sanskrit tools

Sanskrit declension


Declension of विरोधिपुरुषकार virodhipuruṣakāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरोधिपुरुषकारः virodhipuruṣakāraḥ
विरोधिपुरुषकारौ virodhipuruṣakārau
विरोधिपुरुषकाराः virodhipuruṣakārāḥ
Vocative विरोधिपुरुषकार virodhipuruṣakāra
विरोधिपुरुषकारौ virodhipuruṣakārau
विरोधिपुरुषकाराः virodhipuruṣakārāḥ
Accusative विरोधिपुरुषकारम् virodhipuruṣakāram
विरोधिपुरुषकारौ virodhipuruṣakārau
विरोधिपुरुषकारान् virodhipuruṣakārān
Instrumental विरोधिपुरुषकारेण virodhipuruṣakāreṇa
विरोधिपुरुषकाराभ्याम् virodhipuruṣakārābhyām
विरोधिपुरुषकारैः virodhipuruṣakāraiḥ
Dative विरोधिपुरुषकाराय virodhipuruṣakārāya
विरोधिपुरुषकाराभ्याम् virodhipuruṣakārābhyām
विरोधिपुरुषकारेभ्यः virodhipuruṣakārebhyaḥ
Ablative विरोधिपुरुषकारात् virodhipuruṣakārāt
विरोधिपुरुषकाराभ्याम् virodhipuruṣakārābhyām
विरोधिपुरुषकारेभ्यः virodhipuruṣakārebhyaḥ
Genitive विरोधिपुरुषकारस्य virodhipuruṣakārasya
विरोधिपुरुषकारयोः virodhipuruṣakārayoḥ
विरोधिपुरुषकाराणाम् virodhipuruṣakārāṇām
Locative विरोधिपुरुषकारे virodhipuruṣakāre
विरोधिपुरुषकारयोः virodhipuruṣakārayoḥ
विरोधिपुरुषकारेषु virodhipuruṣakāreṣu