| Singular | Dual | Plural |
Nominativo |
विरोधिपुरुषकारः
virodhipuruṣakāraḥ
|
विरोधिपुरुषकारौ
virodhipuruṣakārau
|
विरोधिपुरुषकाराः
virodhipuruṣakārāḥ
|
Vocativo |
विरोधिपुरुषकार
virodhipuruṣakāra
|
विरोधिपुरुषकारौ
virodhipuruṣakārau
|
विरोधिपुरुषकाराः
virodhipuruṣakārāḥ
|
Acusativo |
विरोधिपुरुषकारम्
virodhipuruṣakāram
|
विरोधिपुरुषकारौ
virodhipuruṣakārau
|
विरोधिपुरुषकारान्
virodhipuruṣakārān
|
Instrumental |
विरोधिपुरुषकारेण
virodhipuruṣakāreṇa
|
विरोधिपुरुषकाराभ्याम्
virodhipuruṣakārābhyām
|
विरोधिपुरुषकारैः
virodhipuruṣakāraiḥ
|
Dativo |
विरोधिपुरुषकाराय
virodhipuruṣakārāya
|
विरोधिपुरुषकाराभ्याम्
virodhipuruṣakārābhyām
|
विरोधिपुरुषकारेभ्यः
virodhipuruṣakārebhyaḥ
|
Ablativo |
विरोधिपुरुषकारात्
virodhipuruṣakārāt
|
विरोधिपुरुषकाराभ्याम्
virodhipuruṣakārābhyām
|
विरोधिपुरुषकारेभ्यः
virodhipuruṣakārebhyaḥ
|
Genitivo |
विरोधिपुरुषकारस्य
virodhipuruṣakārasya
|
विरोधिपुरुषकारयोः
virodhipuruṣakārayoḥ
|
विरोधिपुरुषकाराणाम्
virodhipuruṣakārāṇām
|
Locativo |
विरोधिपुरुषकारे
virodhipuruṣakāre
|
विरोधिपुरुषकारयोः
virodhipuruṣakārayoḥ
|
विरोधिपुरुषकारेषु
virodhipuruṣakāreṣu
|