Sanskrit tools

Sanskrit declension


Declension of विरोधिविचार virodhivicāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरोधिविचारः virodhivicāraḥ
विरोधिविचारौ virodhivicārau
विरोधिविचाराः virodhivicārāḥ
Vocative विरोधिविचार virodhivicāra
विरोधिविचारौ virodhivicārau
विरोधिविचाराः virodhivicārāḥ
Accusative विरोधिविचारम् virodhivicāram
विरोधिविचारौ virodhivicārau
विरोधिविचारान् virodhivicārān
Instrumental विरोधिविचारेण virodhivicāreṇa
विरोधिविचाराभ्याम् virodhivicārābhyām
विरोधिविचारैः virodhivicāraiḥ
Dative विरोधिविचाराय virodhivicārāya
विरोधिविचाराभ्याम् virodhivicārābhyām
विरोधिविचारेभ्यः virodhivicārebhyaḥ
Ablative विरोधिविचारात् virodhivicārāt
विरोधिविचाराभ्याम् virodhivicārābhyām
विरोधिविचारेभ्यः virodhivicārebhyaḥ
Genitive विरोधिविचारस्य virodhivicārasya
विरोधिविचारयोः virodhivicārayoḥ
विरोधिविचाराणाम् virodhivicārāṇām
Locative विरोधिविचारे virodhivicāre
विरोधिविचारयोः virodhivicārayoḥ
विरोधिविचारेषु virodhivicāreṣu