| Singular | Dual | Plural |
Nominativo |
विरोधिविचारः
virodhivicāraḥ
|
विरोधिविचारौ
virodhivicārau
|
विरोधिविचाराः
virodhivicārāḥ
|
Vocativo |
विरोधिविचार
virodhivicāra
|
विरोधिविचारौ
virodhivicārau
|
विरोधिविचाराः
virodhivicārāḥ
|
Acusativo |
विरोधिविचारम्
virodhivicāram
|
विरोधिविचारौ
virodhivicārau
|
विरोधिविचारान्
virodhivicārān
|
Instrumental |
विरोधिविचारेण
virodhivicāreṇa
|
विरोधिविचाराभ्याम्
virodhivicārābhyām
|
विरोधिविचारैः
virodhivicāraiḥ
|
Dativo |
विरोधिविचाराय
virodhivicārāya
|
विरोधिविचाराभ्याम्
virodhivicārābhyām
|
विरोधिविचारेभ्यः
virodhivicārebhyaḥ
|
Ablativo |
विरोधिविचारात्
virodhivicārāt
|
विरोधिविचाराभ्याम्
virodhivicārābhyām
|
विरोधिविचारेभ्यः
virodhivicārebhyaḥ
|
Genitivo |
विरोधिविचारस्य
virodhivicārasya
|
विरोधिविचारयोः
virodhivicārayoḥ
|
विरोधिविचाराणाम्
virodhivicārāṇām
|
Locativo |
विरोधिविचारे
virodhivicāre
|
विरोधिविचारयोः
virodhivicārayoḥ
|
विरोधिविचारेषु
virodhivicāreṣu
|