Sanskrit tools

Sanskrit declension


Declension of विरोधित virodhita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरोधितः virodhitaḥ
विरोधितौ virodhitau
विरोधिताः virodhitāḥ
Vocative विरोधित virodhita
विरोधितौ virodhitau
विरोधिताः virodhitāḥ
Accusative विरोधितम् virodhitam
विरोधितौ virodhitau
विरोधितान् virodhitān
Instrumental विरोधितेन virodhitena
विरोधिताभ्याम् virodhitābhyām
विरोधितैः virodhitaiḥ
Dative विरोधिताय virodhitāya
विरोधिताभ्याम् virodhitābhyām
विरोधितेभ्यः virodhitebhyaḥ
Ablative विरोधितात् virodhitāt
विरोधिताभ्याम् virodhitābhyām
विरोधितेभ्यः virodhitebhyaḥ
Genitive विरोधितस्य virodhitasya
विरोधितयोः virodhitayoḥ
विरोधितानाम् virodhitānām
Locative विरोधिते virodhite
विरोधितयोः virodhitayoḥ
विरोधितेषु virodhiteṣu