| Singular | Dual | Plural |
Nominativo |
विरोधितः
virodhitaḥ
|
विरोधितौ
virodhitau
|
विरोधिताः
virodhitāḥ
|
Vocativo |
विरोधित
virodhita
|
विरोधितौ
virodhitau
|
विरोधिताः
virodhitāḥ
|
Acusativo |
विरोधितम्
virodhitam
|
विरोधितौ
virodhitau
|
विरोधितान्
virodhitān
|
Instrumental |
विरोधितेन
virodhitena
|
विरोधिताभ्याम्
virodhitābhyām
|
विरोधितैः
virodhitaiḥ
|
Dativo |
विरोधिताय
virodhitāya
|
विरोधिताभ्याम्
virodhitābhyām
|
विरोधितेभ्यः
virodhitebhyaḥ
|
Ablativo |
विरोधितात्
virodhitāt
|
विरोधिताभ्याम्
virodhitābhyām
|
विरोधितेभ्यः
virodhitebhyaḥ
|
Genitivo |
विरोधितस्य
virodhitasya
|
विरोधितयोः
virodhitayoḥ
|
विरोधितानाम्
virodhitānām
|
Locativo |
विरोधिते
virodhite
|
विरोधितयोः
virodhitayoḥ
|
विरोधितेषु
virodhiteṣu
|