Sanskrit tools

Sanskrit declension


Declension of विरोधिता virodhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरोधिता virodhitā
विरोधिते virodhite
विरोधिताः virodhitāḥ
Vocative विरोधिते virodhite
विरोधिते virodhite
विरोधिताः virodhitāḥ
Accusative विरोधिताम् virodhitām
विरोधिते virodhite
विरोधिताः virodhitāḥ
Instrumental विरोधितया virodhitayā
विरोधिताभ्याम् virodhitābhyām
विरोधिताभिः virodhitābhiḥ
Dative विरोधितायै virodhitāyai
विरोधिताभ्याम् virodhitābhyām
विरोधिताभ्यः virodhitābhyaḥ
Ablative विरोधितायाः virodhitāyāḥ
विरोधिताभ्याम् virodhitābhyām
विरोधिताभ्यः virodhitābhyaḥ
Genitive विरोधितायाः virodhitāyāḥ
विरोधितयोः virodhitayoḥ
विरोधितानाम् virodhitānām
Locative विरोधितायाम् virodhitāyām
विरोधितयोः virodhitayoḥ
विरोधितासु virodhitāsu