| Singular | Dual | Plural |
Nominative |
विरोधिता
virodhitā
|
विरोधिते
virodhite
|
विरोधिताः
virodhitāḥ
|
Vocative |
विरोधिते
virodhite
|
विरोधिते
virodhite
|
विरोधिताः
virodhitāḥ
|
Accusative |
विरोधिताम्
virodhitām
|
विरोधिते
virodhite
|
विरोधिताः
virodhitāḥ
|
Instrumental |
विरोधितया
virodhitayā
|
विरोधिताभ्याम्
virodhitābhyām
|
विरोधिताभिः
virodhitābhiḥ
|
Dative |
विरोधितायै
virodhitāyai
|
विरोधिताभ्याम्
virodhitābhyām
|
विरोधिताभ्यः
virodhitābhyaḥ
|
Ablative |
विरोधितायाः
virodhitāyāḥ
|
विरोधिताभ्याम्
virodhitābhyām
|
विरोधिताभ्यः
virodhitābhyaḥ
|
Genitive |
विरोधितायाः
virodhitāyāḥ
|
विरोधितयोः
virodhitayoḥ
|
विरोधितानाम्
virodhitānām
|
Locative |
विरोधितायाम्
virodhitāyām
|
विरोधितयोः
virodhitayoḥ
|
विरोधितासु
virodhitāsu
|