| Singular | Dual | Plural |
Nominativo |
विरोधिता
virodhitā
|
विरोधिते
virodhite
|
विरोधिताः
virodhitāḥ
|
Vocativo |
विरोधिते
virodhite
|
विरोधिते
virodhite
|
विरोधिताः
virodhitāḥ
|
Acusativo |
विरोधिताम्
virodhitām
|
विरोधिते
virodhite
|
विरोधिताः
virodhitāḥ
|
Instrumental |
विरोधितया
virodhitayā
|
विरोधिताभ्याम्
virodhitābhyām
|
विरोधिताभिः
virodhitābhiḥ
|
Dativo |
विरोधितायै
virodhitāyai
|
विरोधिताभ्याम्
virodhitābhyām
|
विरोधिताभ्यः
virodhitābhyaḥ
|
Ablativo |
विरोधितायाः
virodhitāyāḥ
|
विरोधिताभ्याम्
virodhitābhyām
|
विरोधिताभ्यः
virodhitābhyaḥ
|
Genitivo |
विरोधितायाः
virodhitāyāḥ
|
विरोधितयोः
virodhitayoḥ
|
विरोधितानाम्
virodhitānām
|
Locativo |
विरोधितायाम्
virodhitāyām
|
विरोधितयोः
virodhitayoḥ
|
विरोधितासु
virodhitāsu
|