Sanskrit tools

Sanskrit declension


Declension of विरुष्टा viruṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरुष्टा viruṣṭā
विरुष्टे viruṣṭe
विरुष्टाः viruṣṭāḥ
Vocative विरुष्टे viruṣṭe
विरुष्टे viruṣṭe
विरुष्टाः viruṣṭāḥ
Accusative विरुष्टाम् viruṣṭām
विरुष्टे viruṣṭe
विरुष्टाः viruṣṭāḥ
Instrumental विरुष्टया viruṣṭayā
विरुष्टाभ्याम् viruṣṭābhyām
विरुष्टाभिः viruṣṭābhiḥ
Dative विरुष्टायै viruṣṭāyai
विरुष्टाभ्याम् viruṣṭābhyām
विरुष्टाभ्यः viruṣṭābhyaḥ
Ablative विरुष्टायाः viruṣṭāyāḥ
विरुष्टाभ्याम् viruṣṭābhyām
विरुष्टाभ्यः viruṣṭābhyaḥ
Genitive विरुष्टायाः viruṣṭāyāḥ
विरुष्टयोः viruṣṭayoḥ
विरुष्टानाम् viruṣṭānām
Locative विरुष्टायाम् viruṣṭāyām
विरुष्टयोः viruṣṭayoḥ
विरुष्टासु viruṣṭāsu