Singular | Dual | Plural | |
Nominative |
विरुष्टा
viruṣṭā |
विरुष्टे
viruṣṭe |
विरुष्टाः
viruṣṭāḥ |
Vocative |
विरुष्टे
viruṣṭe |
विरुष्टे
viruṣṭe |
विरुष्टाः
viruṣṭāḥ |
Accusative |
विरुष्टाम्
viruṣṭām |
विरुष्टे
viruṣṭe |
विरुष्टाः
viruṣṭāḥ |
Instrumental |
विरुष्टया
viruṣṭayā |
विरुष्टाभ्याम्
viruṣṭābhyām |
विरुष्टाभिः
viruṣṭābhiḥ |
Dative |
विरुष्टायै
viruṣṭāyai |
विरुष्टाभ्याम्
viruṣṭābhyām |
विरुष्टाभ्यः
viruṣṭābhyaḥ |
Ablative |
विरुष्टायाः
viruṣṭāyāḥ |
विरुष्टाभ्याम्
viruṣṭābhyām |
विरुष्टाभ्यः
viruṣṭābhyaḥ |
Genitive |
विरुष्टायाः
viruṣṭāyāḥ |
विरुष्टयोः
viruṣṭayoḥ |
विरुष्टानाम्
viruṣṭānām |
Locative |
विरुष्टायाम्
viruṣṭāyām |
विरुष्टयोः
viruṣṭayoḥ |
विरुष्टासु
viruṣṭāsu |