Singular | Dual | Plural | |
Nominativo |
विरुष्टा
viruṣṭā |
विरुष्टे
viruṣṭe |
विरुष्टाः
viruṣṭāḥ |
Vocativo |
विरुष्टे
viruṣṭe |
विरुष्टे
viruṣṭe |
विरुष्टाः
viruṣṭāḥ |
Acusativo |
विरुष्टाम्
viruṣṭām |
विरुष्टे
viruṣṭe |
विरुष्टाः
viruṣṭāḥ |
Instrumental |
विरुष्टया
viruṣṭayā |
विरुष्टाभ्याम्
viruṣṭābhyām |
विरुष्टाभिः
viruṣṭābhiḥ |
Dativo |
विरुष्टायै
viruṣṭāyai |
विरुष्टाभ्याम्
viruṣṭābhyām |
विरुष्टाभ्यः
viruṣṭābhyaḥ |
Ablativo |
विरुष्टायाः
viruṣṭāyāḥ |
विरुष्टाभ्याम्
viruṣṭābhyām |
विरुष्टाभ्यः
viruṣṭābhyaḥ |
Genitivo |
विरुष्टायाः
viruṣṭāyāḥ |
विरुष्टयोः
viruṣṭayoḥ |
विरुष्टानाम्
viruṣṭānām |
Locativo |
विरुष्टायाम्
viruṣṭāyām |
विरुष्टयोः
viruṣṭayoḥ |
विरुष्टासु
viruṣṭāsu |