Sanskrit tools

Sanskrit declension


Declension of विरूढा virūḍhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरूढा virūḍhā
विरूढे virūḍhe
विरूढाः virūḍhāḥ
Vocative विरूढे virūḍhe
विरूढे virūḍhe
विरूढाः virūḍhāḥ
Accusative विरूढाम् virūḍhām
विरूढे virūḍhe
विरूढाः virūḍhāḥ
Instrumental विरूढया virūḍhayā
विरूढाभ्याम् virūḍhābhyām
विरूढाभिः virūḍhābhiḥ
Dative विरूढायै virūḍhāyai
विरूढाभ्याम् virūḍhābhyām
विरूढाभ्यः virūḍhābhyaḥ
Ablative विरूढायाः virūḍhāyāḥ
विरूढाभ्याम् virūḍhābhyām
विरूढाभ्यः virūḍhābhyaḥ
Genitive विरूढायाः virūḍhāyāḥ
विरूढयोः virūḍhayoḥ
विरूढानाम् virūḍhānām
Locative विरूढायाम् virūḍhāyām
विरूढयोः virūḍhayoḥ
विरूढासु virūḍhāsu