Singular | Dual | Plural | |
Nominativo |
विरूढा
virūḍhā |
विरूढे
virūḍhe |
विरूढाः
virūḍhāḥ |
Vocativo |
विरूढे
virūḍhe |
विरूढे
virūḍhe |
विरूढाः
virūḍhāḥ |
Acusativo |
विरूढाम्
virūḍhām |
विरूढे
virūḍhe |
विरूढाः
virūḍhāḥ |
Instrumental |
विरूढया
virūḍhayā |
विरूढाभ्याम्
virūḍhābhyām |
विरूढाभिः
virūḍhābhiḥ |
Dativo |
विरूढायै
virūḍhāyai |
विरूढाभ्याम्
virūḍhābhyām |
विरूढाभ्यः
virūḍhābhyaḥ |
Ablativo |
विरूढायाः
virūḍhāyāḥ |
विरूढाभ्याम्
virūḍhābhyām |
विरूढाभ्यः
virūḍhābhyaḥ |
Genitivo |
विरूढायाः
virūḍhāyāḥ |
विरूढयोः
virūḍhayoḥ |
विरूढानाम्
virūḍhānām |
Locativo |
विरूढायाम्
virūḍhāyām |
विरूढयोः
virūḍhayoḥ |
विरूढासु
virūḍhāsu |