| Singular | Dual | Plural |
Nominative |
विरूढतृणाङ्कुरा
virūḍhatṛṇāṅkurā
|
विरूढतृणाङ्कुरे
virūḍhatṛṇāṅkure
|
विरूढतृणाङ्कुराः
virūḍhatṛṇāṅkurāḥ
|
Vocative |
विरूढतृणाङ्कुरे
virūḍhatṛṇāṅkure
|
विरूढतृणाङ्कुरे
virūḍhatṛṇāṅkure
|
विरूढतृणाङ्कुराः
virūḍhatṛṇāṅkurāḥ
|
Accusative |
विरूढतृणाङ्कुराम्
virūḍhatṛṇāṅkurām
|
विरूढतृणाङ्कुरे
virūḍhatṛṇāṅkure
|
विरूढतृणाङ्कुराः
virūḍhatṛṇāṅkurāḥ
|
Instrumental |
विरूढतृणाङ्कुरया
virūḍhatṛṇāṅkurayā
|
विरूढतृणाङ्कुराभ्याम्
virūḍhatṛṇāṅkurābhyām
|
विरूढतृणाङ्कुराभिः
virūḍhatṛṇāṅkurābhiḥ
|
Dative |
विरूढतृणाङ्कुरायै
virūḍhatṛṇāṅkurāyai
|
विरूढतृणाङ्कुराभ्याम्
virūḍhatṛṇāṅkurābhyām
|
विरूढतृणाङ्कुराभ्यः
virūḍhatṛṇāṅkurābhyaḥ
|
Ablative |
विरूढतृणाङ्कुरायाः
virūḍhatṛṇāṅkurāyāḥ
|
विरूढतृणाङ्कुराभ्याम्
virūḍhatṛṇāṅkurābhyām
|
विरूढतृणाङ्कुराभ्यः
virūḍhatṛṇāṅkurābhyaḥ
|
Genitive |
विरूढतृणाङ्कुरायाः
virūḍhatṛṇāṅkurāyāḥ
|
विरूढतृणाङ्कुरयोः
virūḍhatṛṇāṅkurayoḥ
|
विरूढतृणाङ्कुराणाम्
virūḍhatṛṇāṅkurāṇām
|
Locative |
विरूढतृणाङ्कुरायाम्
virūḍhatṛṇāṅkurāyām
|
विरूढतृणाङ्कुरयोः
virūḍhatṛṇāṅkurayoḥ
|
विरूढतृणाङ्कुरासु
virūḍhatṛṇāṅkurāsu
|