Sanskrit tools

Sanskrit declension


Declension of विरूढतृणाङ्कुरा virūḍhatṛṇāṅkurā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरूढतृणाङ्कुरा virūḍhatṛṇāṅkurā
विरूढतृणाङ्कुरे virūḍhatṛṇāṅkure
विरूढतृणाङ्कुराः virūḍhatṛṇāṅkurāḥ
Vocative विरूढतृणाङ्कुरे virūḍhatṛṇāṅkure
विरूढतृणाङ्कुरे virūḍhatṛṇāṅkure
विरूढतृणाङ्कुराः virūḍhatṛṇāṅkurāḥ
Accusative विरूढतृणाङ्कुराम् virūḍhatṛṇāṅkurām
विरूढतृणाङ्कुरे virūḍhatṛṇāṅkure
विरूढतृणाङ्कुराः virūḍhatṛṇāṅkurāḥ
Instrumental विरूढतृणाङ्कुरया virūḍhatṛṇāṅkurayā
विरूढतृणाङ्कुराभ्याम् virūḍhatṛṇāṅkurābhyām
विरूढतृणाङ्कुराभिः virūḍhatṛṇāṅkurābhiḥ
Dative विरूढतृणाङ्कुरायै virūḍhatṛṇāṅkurāyai
विरूढतृणाङ्कुराभ्याम् virūḍhatṛṇāṅkurābhyām
विरूढतृणाङ्कुराभ्यः virūḍhatṛṇāṅkurābhyaḥ
Ablative विरूढतृणाङ्कुरायाः virūḍhatṛṇāṅkurāyāḥ
विरूढतृणाङ्कुराभ्याम् virūḍhatṛṇāṅkurābhyām
विरूढतृणाङ्कुराभ्यः virūḍhatṛṇāṅkurābhyaḥ
Genitive विरूढतृणाङ्कुरायाः virūḍhatṛṇāṅkurāyāḥ
विरूढतृणाङ्कुरयोः virūḍhatṛṇāṅkurayoḥ
विरूढतृणाङ्कुराणाम् virūḍhatṛṇāṅkurāṇām
Locative विरूढतृणाङ्कुरायाम् virūḍhatṛṇāṅkurāyām
विरूढतृणाङ्कुरयोः virūḍhatṛṇāṅkurayoḥ
विरूढतृणाङ्कुरासु virūḍhatṛṇāṅkurāsu