| Singular | Dual | Plural |
Nominativo |
विरूढतृणाङ्कुरा
virūḍhatṛṇāṅkurā
|
विरूढतृणाङ्कुरे
virūḍhatṛṇāṅkure
|
विरूढतृणाङ्कुराः
virūḍhatṛṇāṅkurāḥ
|
Vocativo |
विरूढतृणाङ्कुरे
virūḍhatṛṇāṅkure
|
विरूढतृणाङ्कुरे
virūḍhatṛṇāṅkure
|
विरूढतृणाङ्कुराः
virūḍhatṛṇāṅkurāḥ
|
Acusativo |
विरूढतृणाङ्कुराम्
virūḍhatṛṇāṅkurām
|
विरूढतृणाङ्कुरे
virūḍhatṛṇāṅkure
|
विरूढतृणाङ्कुराः
virūḍhatṛṇāṅkurāḥ
|
Instrumental |
विरूढतृणाङ्कुरया
virūḍhatṛṇāṅkurayā
|
विरूढतृणाङ्कुराभ्याम्
virūḍhatṛṇāṅkurābhyām
|
विरूढतृणाङ्कुराभिः
virūḍhatṛṇāṅkurābhiḥ
|
Dativo |
विरूढतृणाङ्कुरायै
virūḍhatṛṇāṅkurāyai
|
विरूढतृणाङ्कुराभ्याम्
virūḍhatṛṇāṅkurābhyām
|
विरूढतृणाङ्कुराभ्यः
virūḍhatṛṇāṅkurābhyaḥ
|
Ablativo |
विरूढतृणाङ्कुरायाः
virūḍhatṛṇāṅkurāyāḥ
|
विरूढतृणाङ्कुराभ्याम्
virūḍhatṛṇāṅkurābhyām
|
विरूढतृणाङ्कुराभ्यः
virūḍhatṛṇāṅkurābhyaḥ
|
Genitivo |
विरूढतृणाङ्कुरायाः
virūḍhatṛṇāṅkurāyāḥ
|
विरूढतृणाङ्कुरयोः
virūḍhatṛṇāṅkurayoḥ
|
विरूढतृणाङ्कुराणाम्
virūḍhatṛṇāṅkurāṇām
|
Locativo |
विरूढतृणाङ्कुरायाम्
virūḍhatṛṇāṅkurāyām
|
विरूढतृणाङ्कुरयोः
virūḍhatṛṇāṅkurayoḥ
|
विरूढतृणाङ्कुरासु
virūḍhatṛṇāṅkurāsu
|