| Singular | Dual | Plural |
Nominative |
विरूढबोधा
virūḍhabodhā
|
विरूढबोधे
virūḍhabodhe
|
विरूढबोधाः
virūḍhabodhāḥ
|
Vocative |
विरूढबोधे
virūḍhabodhe
|
विरूढबोधे
virūḍhabodhe
|
विरूढबोधाः
virūḍhabodhāḥ
|
Accusative |
विरूढबोधाम्
virūḍhabodhām
|
विरूढबोधे
virūḍhabodhe
|
विरूढबोधाः
virūḍhabodhāḥ
|
Instrumental |
विरूढबोधया
virūḍhabodhayā
|
विरूढबोधाभ्याम्
virūḍhabodhābhyām
|
विरूढबोधाभिः
virūḍhabodhābhiḥ
|
Dative |
विरूढबोधायै
virūḍhabodhāyai
|
विरूढबोधाभ्याम्
virūḍhabodhābhyām
|
विरूढबोधाभ्यः
virūḍhabodhābhyaḥ
|
Ablative |
विरूढबोधायाः
virūḍhabodhāyāḥ
|
विरूढबोधाभ्याम्
virūḍhabodhābhyām
|
विरूढबोधाभ्यः
virūḍhabodhābhyaḥ
|
Genitive |
विरूढबोधायाः
virūḍhabodhāyāḥ
|
विरूढबोधयोः
virūḍhabodhayoḥ
|
विरूढबोधानाम्
virūḍhabodhānām
|
Locative |
विरूढबोधायाम्
virūḍhabodhāyām
|
विरूढबोधयोः
virūḍhabodhayoḥ
|
विरूढबोधासु
virūḍhabodhāsu
|