Sanskrit tools

Sanskrit declension


Declension of विरूढबोधा virūḍhabodhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरूढबोधा virūḍhabodhā
विरूढबोधे virūḍhabodhe
विरूढबोधाः virūḍhabodhāḥ
Vocative विरूढबोधे virūḍhabodhe
विरूढबोधे virūḍhabodhe
विरूढबोधाः virūḍhabodhāḥ
Accusative विरूढबोधाम् virūḍhabodhām
विरूढबोधे virūḍhabodhe
विरूढबोधाः virūḍhabodhāḥ
Instrumental विरूढबोधया virūḍhabodhayā
विरूढबोधाभ्याम् virūḍhabodhābhyām
विरूढबोधाभिः virūḍhabodhābhiḥ
Dative विरूढबोधायै virūḍhabodhāyai
विरूढबोधाभ्याम् virūḍhabodhābhyām
विरूढबोधाभ्यः virūḍhabodhābhyaḥ
Ablative विरूढबोधायाः virūḍhabodhāyāḥ
विरूढबोधाभ्याम् virūḍhabodhābhyām
विरूढबोधाभ्यः virūḍhabodhābhyaḥ
Genitive विरूढबोधायाः virūḍhabodhāyāḥ
विरूढबोधयोः virūḍhabodhayoḥ
विरूढबोधानाम् virūḍhabodhānām
Locative विरूढबोधायाम् virūḍhabodhāyām
विरूढबोधयोः virūḍhabodhayoḥ
विरूढबोधासु virūḍhabodhāsu