Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विरूढबोधा virūḍhabodhā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विरूढबोधा virūḍhabodhā
विरूढबोधे virūḍhabodhe
विरूढबोधाः virūḍhabodhāḥ
Vocativo विरूढबोधे virūḍhabodhe
विरूढबोधे virūḍhabodhe
विरूढबोधाः virūḍhabodhāḥ
Acusativo विरूढबोधाम् virūḍhabodhām
विरूढबोधे virūḍhabodhe
विरूढबोधाः virūḍhabodhāḥ
Instrumental विरूढबोधया virūḍhabodhayā
विरूढबोधाभ्याम् virūḍhabodhābhyām
विरूढबोधाभिः virūḍhabodhābhiḥ
Dativo विरूढबोधायै virūḍhabodhāyai
विरूढबोधाभ्याम् virūḍhabodhābhyām
विरूढबोधाभ्यः virūḍhabodhābhyaḥ
Ablativo विरूढबोधायाः virūḍhabodhāyāḥ
विरूढबोधाभ्याम् virūḍhabodhābhyām
विरूढबोधाभ्यः virūḍhabodhābhyaḥ
Genitivo विरूढबोधायाः virūḍhabodhāyāḥ
विरूढबोधयोः virūḍhabodhayoḥ
विरूढबोधानाम् virūḍhabodhānām
Locativo विरूढबोधायाम् virūḍhabodhāyām
विरूढबोधयोः virūḍhabodhayoḥ
विरूढबोधासु virūḍhabodhāsu