Sanskrit tools

Sanskrit declension


Declension of विरूढबोध virūḍhabodha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरूढबोधम् virūḍhabodham
विरूढबोधे virūḍhabodhe
विरूढबोधानि virūḍhabodhāni
Vocative विरूढबोध virūḍhabodha
विरूढबोधे virūḍhabodhe
विरूढबोधानि virūḍhabodhāni
Accusative विरूढबोधम् virūḍhabodham
विरूढबोधे virūḍhabodhe
विरूढबोधानि virūḍhabodhāni
Instrumental विरूढबोधेन virūḍhabodhena
विरूढबोधाभ्याम् virūḍhabodhābhyām
विरूढबोधैः virūḍhabodhaiḥ
Dative विरूढबोधाय virūḍhabodhāya
विरूढबोधाभ्याम् virūḍhabodhābhyām
विरूढबोधेभ्यः virūḍhabodhebhyaḥ
Ablative विरूढबोधात् virūḍhabodhāt
विरूढबोधाभ्याम् virūḍhabodhābhyām
विरूढबोधेभ्यः virūḍhabodhebhyaḥ
Genitive विरूढबोधस्य virūḍhabodhasya
विरूढबोधयोः virūḍhabodhayoḥ
विरूढबोधानाम् virūḍhabodhānām
Locative विरूढबोधे virūḍhabodhe
विरूढबोधयोः virūḍhabodhayoḥ
विरूढबोधेषु virūḍhabodheṣu