| Singular | Dual | Plural |
Nominativo |
विरूढबोधम्
virūḍhabodham
|
विरूढबोधे
virūḍhabodhe
|
विरूढबोधानि
virūḍhabodhāni
|
Vocativo |
विरूढबोध
virūḍhabodha
|
विरूढबोधे
virūḍhabodhe
|
विरूढबोधानि
virūḍhabodhāni
|
Acusativo |
विरूढबोधम्
virūḍhabodham
|
विरूढबोधे
virūḍhabodhe
|
विरूढबोधानि
virūḍhabodhāni
|
Instrumental |
विरूढबोधेन
virūḍhabodhena
|
विरूढबोधाभ्याम्
virūḍhabodhābhyām
|
विरूढबोधैः
virūḍhabodhaiḥ
|
Dativo |
विरूढबोधाय
virūḍhabodhāya
|
विरूढबोधाभ्याम्
virūḍhabodhābhyām
|
विरूढबोधेभ्यः
virūḍhabodhebhyaḥ
|
Ablativo |
विरूढबोधात्
virūḍhabodhāt
|
विरूढबोधाभ्याम्
virūḍhabodhābhyām
|
विरूढबोधेभ्यः
virūḍhabodhebhyaḥ
|
Genitivo |
विरूढबोधस्य
virūḍhabodhasya
|
विरूढबोधयोः
virūḍhabodhayoḥ
|
विरूढबोधानाम्
virūḍhabodhānām
|
Locativo |
विरूढबोधे
virūḍhabodhe
|
विरूढबोधयोः
virūḍhabodhayoḥ
|
विरूढबोधेषु
virūḍhabodheṣu
|