Herramientas de sánscrito

Declinación del sánscrito


Declinación de विरूढबोध virūḍhabodha, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विरूढबोधम् virūḍhabodham
विरूढबोधे virūḍhabodhe
विरूढबोधानि virūḍhabodhāni
Vocativo विरूढबोध virūḍhabodha
विरूढबोधे virūḍhabodhe
विरूढबोधानि virūḍhabodhāni
Acusativo विरूढबोधम् virūḍhabodham
विरूढबोधे virūḍhabodhe
विरूढबोधानि virūḍhabodhāni
Instrumental विरूढबोधेन virūḍhabodhena
विरूढबोधाभ्याम् virūḍhabodhābhyām
विरूढबोधैः virūḍhabodhaiḥ
Dativo विरूढबोधाय virūḍhabodhāya
विरूढबोधाभ्याम् virūḍhabodhābhyām
विरूढबोधेभ्यः virūḍhabodhebhyaḥ
Ablativo विरूढबोधात् virūḍhabodhāt
विरूढबोधाभ्याम् virūḍhabodhābhyām
विरूढबोधेभ्यः virūḍhabodhebhyaḥ
Genitivo विरूढबोधस्य virūḍhabodhasya
विरूढबोधयोः virūḍhabodhayoḥ
विरूढबोधानाम् virūḍhabodhānām
Locativo विरूढबोधे virūḍhabodhe
विरूढबोधयोः virūḍhabodhayoḥ
विरूढबोधेषु virūḍhabodheṣu