| Singular | Dual | Plural |
Nominative |
विरूढकः
virūḍhakaḥ
|
विरूढकौ
virūḍhakau
|
विरूढकाः
virūḍhakāḥ
|
Vocative |
विरूढक
virūḍhaka
|
विरूढकौ
virūḍhakau
|
विरूढकाः
virūḍhakāḥ
|
Accusative |
विरूढकम्
virūḍhakam
|
विरूढकौ
virūḍhakau
|
विरूढकान्
virūḍhakān
|
Instrumental |
विरूढकेन
virūḍhakena
|
विरूढकाभ्याम्
virūḍhakābhyām
|
विरूढकैः
virūḍhakaiḥ
|
Dative |
विरूढकाय
virūḍhakāya
|
विरूढकाभ्याम्
virūḍhakābhyām
|
विरूढकेभ्यः
virūḍhakebhyaḥ
|
Ablative |
विरूढकात्
virūḍhakāt
|
विरूढकाभ्याम्
virūḍhakābhyām
|
विरूढकेभ्यः
virūḍhakebhyaḥ
|
Genitive |
विरूढकस्य
virūḍhakasya
|
विरूढकयोः
virūḍhakayoḥ
|
विरूढकानाम्
virūḍhakānām
|
Locative |
विरूढके
virūḍhake
|
विरूढकयोः
virūḍhakayoḥ
|
विरूढकेषु
virūḍhakeṣu
|