Sanskrit tools

Sanskrit declension


Declension of विरूढक virūḍhaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरूढकः virūḍhakaḥ
विरूढकौ virūḍhakau
विरूढकाः virūḍhakāḥ
Vocative विरूढक virūḍhaka
विरूढकौ virūḍhakau
विरूढकाः virūḍhakāḥ
Accusative विरूढकम् virūḍhakam
विरूढकौ virūḍhakau
विरूढकान् virūḍhakān
Instrumental विरूढकेन virūḍhakena
विरूढकाभ्याम् virūḍhakābhyām
विरूढकैः virūḍhakaiḥ
Dative विरूढकाय virūḍhakāya
विरूढकाभ्याम् virūḍhakābhyām
विरूढकेभ्यः virūḍhakebhyaḥ
Ablative विरूढकात् virūḍhakāt
विरूढकाभ्याम् virūḍhakābhyām
विरूढकेभ्यः virūḍhakebhyaḥ
Genitive विरूढकस्य virūḍhakasya
विरूढकयोः virūḍhakayoḥ
विरूढकानाम् virūḍhakānām
Locative विरूढके virūḍhake
विरूढकयोः virūḍhakayoḥ
विरूढकेषु virūḍhakeṣu