Herramientas de sánscrito

Declinación del sánscrito


Declinación de विरूढक virūḍhaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विरूढकः virūḍhakaḥ
विरूढकौ virūḍhakau
विरूढकाः virūḍhakāḥ
Vocativo विरूढक virūḍhaka
विरूढकौ virūḍhakau
विरूढकाः virūḍhakāḥ
Acusativo विरूढकम् virūḍhakam
विरूढकौ virūḍhakau
विरूढकान् virūḍhakān
Instrumental विरूढकेन virūḍhakena
विरूढकाभ्याम् virūḍhakābhyām
विरूढकैः virūḍhakaiḥ
Dativo विरूढकाय virūḍhakāya
विरूढकाभ्याम् virūḍhakābhyām
विरूढकेभ्यः virūḍhakebhyaḥ
Ablativo विरूढकात् virūḍhakāt
विरूढकाभ्याम् virūḍhakābhyām
विरूढकेभ्यः virūḍhakebhyaḥ
Genitivo विरूढकस्य virūḍhakasya
विरूढकयोः virūḍhakayoḥ
विरूढकानाम् virūḍhakānām
Locativo विरूढके virūḍhake
विरूढकयोः virūḍhakayoḥ
विरूढकेषु virūḍhakeṣu