Sanskrit tools

Sanskrit declension


Declension of विरूधक virūdhaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरूधकः virūdhakaḥ
विरूधकौ virūdhakau
विरूधकाः virūdhakāḥ
Vocative विरूधक virūdhaka
विरूधकौ virūdhakau
विरूधकाः virūdhakāḥ
Accusative विरूधकम् virūdhakam
विरूधकौ virūdhakau
विरूधकान् virūdhakān
Instrumental विरूधकेन virūdhakena
विरूधकाभ्याम् virūdhakābhyām
विरूधकैः virūdhakaiḥ
Dative विरूधकाय virūdhakāya
विरूधकाभ्याम् virūdhakābhyām
विरूधकेभ्यः virūdhakebhyaḥ
Ablative विरूधकात् virūdhakāt
विरूधकाभ्याम् virūdhakābhyām
विरूधकेभ्यः virūdhakebhyaḥ
Genitive विरूधकस्य virūdhakasya
विरूधकयोः virūdhakayoḥ
विरूधकानाम् virūdhakānām
Locative विरूधके virūdhake
विरूधकयोः virūdhakayoḥ
विरूधकेषु virūdhakeṣu