| Singular | Dual | Plural |
Nominative |
विरूधकः
virūdhakaḥ
|
विरूधकौ
virūdhakau
|
विरूधकाः
virūdhakāḥ
|
Vocative |
विरूधक
virūdhaka
|
विरूधकौ
virūdhakau
|
विरूधकाः
virūdhakāḥ
|
Accusative |
विरूधकम्
virūdhakam
|
विरूधकौ
virūdhakau
|
विरूधकान्
virūdhakān
|
Instrumental |
विरूधकेन
virūdhakena
|
विरूधकाभ्याम्
virūdhakābhyām
|
विरूधकैः
virūdhakaiḥ
|
Dative |
विरूधकाय
virūdhakāya
|
विरूधकाभ्याम्
virūdhakābhyām
|
विरूधकेभ्यः
virūdhakebhyaḥ
|
Ablative |
विरूधकात्
virūdhakāt
|
विरूधकाभ्याम्
virūdhakābhyām
|
विरूधकेभ्यः
virūdhakebhyaḥ
|
Genitive |
विरूधकस्य
virūdhakasya
|
विरूधकयोः
virūdhakayoḥ
|
विरूधकानाम्
virūdhakānām
|
Locative |
विरूधके
virūdhake
|
विरूधकयोः
virūdhakayoḥ
|
विरूधकेषु
virūdhakeṣu
|