Herramientas de sánscrito

Declinación del sánscrito


Declinación de विरूधक virūdhaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विरूधकः virūdhakaḥ
विरूधकौ virūdhakau
विरूधकाः virūdhakāḥ
Vocativo विरूधक virūdhaka
विरूधकौ virūdhakau
विरूधकाः virūdhakāḥ
Acusativo विरूधकम् virūdhakam
विरूधकौ virūdhakau
विरूधकान् virūdhakān
Instrumental विरूधकेन virūdhakena
विरूधकाभ्याम् virūdhakābhyām
विरूधकैः virūdhakaiḥ
Dativo विरूधकाय virūdhakāya
विरूधकाभ्याम् virūdhakābhyām
विरूधकेभ्यः virūdhakebhyaḥ
Ablativo विरूधकात् virūdhakāt
विरूधकाभ्याम् virūdhakābhyām
विरूधकेभ्यः virūdhakebhyaḥ
Genitivo विरूधकस्य virūdhakasya
विरूधकयोः virūdhakayoḥ
विरूधकानाम् virūdhakānām
Locativo विरूधके virūdhake
विरूधकयोः virūdhakayoḥ
विरूधकेषु virūdhakeṣu