Sanskrit tools

Sanskrit declension


Declension of विरूढि virūḍhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरूढिः virūḍhiḥ
विरूढी virūḍhī
विरूढयः virūḍhayaḥ
Vocative विरूढे virūḍhe
विरूढी virūḍhī
विरूढयः virūḍhayaḥ
Accusative विरूढिम् virūḍhim
विरूढी virūḍhī
विरूढीः virūḍhīḥ
Instrumental विरूढ्या virūḍhyā
विरूढिभ्याम् virūḍhibhyām
विरूढिभिः virūḍhibhiḥ
Dative विरूढये virūḍhaye
विरूढ्यै virūḍhyai
विरूढिभ्याम् virūḍhibhyām
विरूढिभ्यः virūḍhibhyaḥ
Ablative विरूढेः virūḍheḥ
विरूढ्याः virūḍhyāḥ
विरूढिभ्याम् virūḍhibhyām
विरूढिभ्यः virūḍhibhyaḥ
Genitive विरूढेः virūḍheḥ
विरूढ्याः virūḍhyāḥ
विरूढ्योः virūḍhyoḥ
विरूढीनाम् virūḍhīnām
Locative विरूढौ virūḍhau
विरूढ्याम् virūḍhyām
विरूढ्योः virūḍhyoḥ
विरूढिषु virūḍhiṣu