Singular | Dual | Plural | |
Nominativo |
विरूढिः
virūḍhiḥ |
विरूढी
virūḍhī |
विरूढयः
virūḍhayaḥ |
Vocativo |
विरूढे
virūḍhe |
विरूढी
virūḍhī |
विरूढयः
virūḍhayaḥ |
Acusativo |
विरूढिम्
virūḍhim |
विरूढी
virūḍhī |
विरूढीः
virūḍhīḥ |
Instrumental |
विरूढ्या
virūḍhyā |
विरूढिभ्याम्
virūḍhibhyām |
विरूढिभिः
virūḍhibhiḥ |
Dativo |
विरूढये
virūḍhaye विरूढ्यै virūḍhyai |
विरूढिभ्याम्
virūḍhibhyām |
विरूढिभ्यः
virūḍhibhyaḥ |
Ablativo |
विरूढेः
virūḍheḥ विरूढ्याः virūḍhyāḥ |
विरूढिभ्याम्
virūḍhibhyām |
विरूढिभ्यः
virūḍhibhyaḥ |
Genitivo |
विरूढेः
virūḍheḥ विरूढ्याः virūḍhyāḥ |
विरूढ्योः
virūḍhyoḥ |
विरूढीनाम्
virūḍhīnām |
Locativo |
विरूढौ
virūḍhau विरूढ्याम् virūḍhyām |
विरूढ्योः
virūḍhyoḥ |
विरूढिषु
virūḍhiṣu |