Singular | Dual | Plural | |
Nominative |
विरोहणः
virohaṇaḥ |
विरोहणौ
virohaṇau |
विरोहणाः
virohaṇāḥ |
Vocative |
विरोहण
virohaṇa |
विरोहणौ
virohaṇau |
विरोहणाः
virohaṇāḥ |
Accusative |
विरोहणम्
virohaṇam |
विरोहणौ
virohaṇau |
विरोहणान्
virohaṇān |
Instrumental |
विरोहणेन
virohaṇena |
विरोहणाभ्याम्
virohaṇābhyām |
विरोहणैः
virohaṇaiḥ |
Dative |
विरोहणाय
virohaṇāya |
विरोहणाभ्याम्
virohaṇābhyām |
विरोहणेभ्यः
virohaṇebhyaḥ |
Ablative |
विरोहणात्
virohaṇāt |
विरोहणाभ्याम्
virohaṇābhyām |
विरोहणेभ्यः
virohaṇebhyaḥ |
Genitive |
विरोहणस्य
virohaṇasya |
विरोहणयोः
virohaṇayoḥ |
विरोहणानाम्
virohaṇānām |
Locative |
विरोहणे
virohaṇe |
विरोहणयोः
virohaṇayoḥ |
विरोहणेषु
virohaṇeṣu |