Singular | Dual | Plural | |
Nominativo |
विरोहणः
virohaṇaḥ |
विरोहणौ
virohaṇau |
विरोहणाः
virohaṇāḥ |
Vocativo |
विरोहण
virohaṇa |
विरोहणौ
virohaṇau |
विरोहणाः
virohaṇāḥ |
Acusativo |
विरोहणम्
virohaṇam |
विरोहणौ
virohaṇau |
विरोहणान्
virohaṇān |
Instrumental |
विरोहणेन
virohaṇena |
विरोहणाभ्याम्
virohaṇābhyām |
विरोहणैः
virohaṇaiḥ |
Dativo |
विरोहणाय
virohaṇāya |
विरोहणाभ्याम्
virohaṇābhyām |
विरोहणेभ्यः
virohaṇebhyaḥ |
Ablativo |
विरोहणात्
virohaṇāt |
विरोहणाभ्याम्
virohaṇābhyām |
विरोहणेभ्यः
virohaṇebhyaḥ |
Genitivo |
विरोहणस्य
virohaṇasya |
विरोहणयोः
virohaṇayoḥ |
विरोहणानाम्
virohaṇānām |
Locativo |
विरोहणे
virohaṇe |
विरोहणयोः
virohaṇayoḥ |
विरोहणेषु
virohaṇeṣu |