Sanskrit tools

Sanskrit declension


Declension of विरोहणा virohaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरोहणा virohaṇā
विरोहणे virohaṇe
विरोहणाः virohaṇāḥ
Vocative विरोहणे virohaṇe
विरोहणे virohaṇe
विरोहणाः virohaṇāḥ
Accusative विरोहणाम् virohaṇām
विरोहणे virohaṇe
विरोहणाः virohaṇāḥ
Instrumental विरोहणया virohaṇayā
विरोहणाभ्याम् virohaṇābhyām
विरोहणाभिः virohaṇābhiḥ
Dative विरोहणायै virohaṇāyai
विरोहणाभ्याम् virohaṇābhyām
विरोहणाभ्यः virohaṇābhyaḥ
Ablative विरोहणायाः virohaṇāyāḥ
विरोहणाभ्याम् virohaṇābhyām
विरोहणाभ्यः virohaṇābhyaḥ
Genitive विरोहणायाः virohaṇāyāḥ
विरोहणयोः virohaṇayoḥ
विरोहणानाम् virohaṇānām
Locative विरोहणायाम् virohaṇāyām
विरोहणयोः virohaṇayoḥ
विरोहणासु virohaṇāsu