Singular | Dual | Plural | |
Nominativo |
विरोहणा
virohaṇā |
विरोहणे
virohaṇe |
विरोहणाः
virohaṇāḥ |
Vocativo |
विरोहणे
virohaṇe |
विरोहणे
virohaṇe |
विरोहणाः
virohaṇāḥ |
Acusativo |
विरोहणाम्
virohaṇām |
विरोहणे
virohaṇe |
विरोहणाः
virohaṇāḥ |
Instrumental |
विरोहणया
virohaṇayā |
विरोहणाभ्याम्
virohaṇābhyām |
विरोहणाभिः
virohaṇābhiḥ |
Dativo |
विरोहणायै
virohaṇāyai |
विरोहणाभ्याम्
virohaṇābhyām |
विरोहणाभ्यः
virohaṇābhyaḥ |
Ablativo |
विरोहणायाः
virohaṇāyāḥ |
विरोहणाभ्याम्
virohaṇābhyām |
विरोहणाभ्यः
virohaṇābhyaḥ |
Genitivo |
विरोहणायाः
virohaṇāyāḥ |
विरोहणयोः
virohaṇayoḥ |
विरोहणानाम्
virohaṇānām |
Locativo |
विरोहणायाम्
virohaṇāyām |
विरोहणयोः
virohaṇayoḥ |
विरोहणासु
virohaṇāsu |