Sanskrit tools

Sanskrit declension


Declension of विरोहिणी virohiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative विरोहिणी virohiṇī
विरोहिण्यौ virohiṇyau
विरोहिण्यः virohiṇyaḥ
Vocative विरोहिणि virohiṇi
विरोहिण्यौ virohiṇyau
विरोहिण्यः virohiṇyaḥ
Accusative विरोहिणीम् virohiṇīm
विरोहिण्यौ virohiṇyau
विरोहिणीः virohiṇīḥ
Instrumental विरोहिण्या virohiṇyā
विरोहिणीभ्याम् virohiṇībhyām
विरोहिणीभिः virohiṇībhiḥ
Dative विरोहिण्यै virohiṇyai
विरोहिणीभ्याम् virohiṇībhyām
विरोहिणीभ्यः virohiṇībhyaḥ
Ablative विरोहिण्याः virohiṇyāḥ
विरोहिणीभ्याम् virohiṇībhyām
विरोहिणीभ्यः virohiṇībhyaḥ
Genitive विरोहिण्याः virohiṇyāḥ
विरोहिण्योः virohiṇyoḥ
विरोहिणीनाम् virohiṇīnām
Locative विरोहिण्याम् virohiṇyām
विरोहिण्योः virohiṇyoḥ
विरोहिणीषु virohiṇīṣu