Sanskrit tools

Sanskrit declension


Declension of विरूक्षण virūkṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरूक्षणम् virūkṣaṇam
विरूक्षणे virūkṣaṇe
विरूक्षणानि virūkṣaṇāni
Vocative विरूक्षण virūkṣaṇa
विरूक्षणे virūkṣaṇe
विरूक्षणानि virūkṣaṇāni
Accusative विरूक्षणम् virūkṣaṇam
विरूक्षणे virūkṣaṇe
विरूक्षणानि virūkṣaṇāni
Instrumental विरूक्षणेन virūkṣaṇena
विरूक्षणाभ्याम् virūkṣaṇābhyām
विरूक्षणैः virūkṣaṇaiḥ
Dative विरूक्षणाय virūkṣaṇāya
विरूक्षणाभ्याम् virūkṣaṇābhyām
विरूक्षणेभ्यः virūkṣaṇebhyaḥ
Ablative विरूक्षणात् virūkṣaṇāt
विरूक्षणाभ्याम् virūkṣaṇābhyām
विरूक्षणेभ्यः virūkṣaṇebhyaḥ
Genitive विरूक्षणस्य virūkṣaṇasya
विरूक्षणयोः virūkṣaṇayoḥ
विरूक्षणानाम् virūkṣaṇānām
Locative विरूक्षणे virūkṣaṇe
विरूक्षणयोः virūkṣaṇayoḥ
विरूक्षणेषु virūkṣaṇeṣu