| Singular | Dual | Plural |
Nominativo |
विरूक्षणम्
virūkṣaṇam
|
विरूक्षणे
virūkṣaṇe
|
विरूक्षणानि
virūkṣaṇāni
|
Vocativo |
विरूक्षण
virūkṣaṇa
|
विरूक्षणे
virūkṣaṇe
|
विरूक्षणानि
virūkṣaṇāni
|
Acusativo |
विरूक्षणम्
virūkṣaṇam
|
विरूक्षणे
virūkṣaṇe
|
विरूक्षणानि
virūkṣaṇāni
|
Instrumental |
विरूक्षणेन
virūkṣaṇena
|
विरूक्षणाभ्याम्
virūkṣaṇābhyām
|
विरूक्षणैः
virūkṣaṇaiḥ
|
Dativo |
विरूक्षणाय
virūkṣaṇāya
|
विरूक्षणाभ्याम्
virūkṣaṇābhyām
|
विरूक्षणेभ्यः
virūkṣaṇebhyaḥ
|
Ablativo |
विरूक्षणात्
virūkṣaṇāt
|
विरूक्षणाभ्याम्
virūkṣaṇābhyām
|
विरूक्षणेभ्यः
virūkṣaṇebhyaḥ
|
Genitivo |
विरूक्षणस्य
virūkṣaṇasya
|
विरूक्षणयोः
virūkṣaṇayoḥ
|
विरूक्षणानाम्
virūkṣaṇānām
|
Locativo |
विरूक्षणे
virūkṣaṇe
|
विरूक्षणयोः
virūkṣaṇayoḥ
|
विरूक्षणेषु
virūkṣaṇeṣu
|