| Singular | Dual | Plural |
Nominative |
विरूक्षणीया
virūkṣaṇīyā
|
विरूक्षणीये
virūkṣaṇīye
|
विरूक्षणीयाः
virūkṣaṇīyāḥ
|
Vocative |
विरूक्षणीये
virūkṣaṇīye
|
विरूक्षणीये
virūkṣaṇīye
|
विरूक्षणीयाः
virūkṣaṇīyāḥ
|
Accusative |
विरूक्षणीयाम्
virūkṣaṇīyām
|
विरूक्षणीये
virūkṣaṇīye
|
विरूक्षणीयाः
virūkṣaṇīyāḥ
|
Instrumental |
विरूक्षणीयया
virūkṣaṇīyayā
|
विरूक्षणीयाभ्याम्
virūkṣaṇīyābhyām
|
विरूक्षणीयाभिः
virūkṣaṇīyābhiḥ
|
Dative |
विरूक्षणीयायै
virūkṣaṇīyāyai
|
विरूक्षणीयाभ्याम्
virūkṣaṇīyābhyām
|
विरूक्षणीयाभ्यः
virūkṣaṇīyābhyaḥ
|
Ablative |
विरूक्षणीयायाः
virūkṣaṇīyāyāḥ
|
विरूक्षणीयाभ्याम्
virūkṣaṇīyābhyām
|
विरूक्षणीयाभ्यः
virūkṣaṇīyābhyaḥ
|
Genitive |
विरूक्षणीयायाः
virūkṣaṇīyāyāḥ
|
विरूक्षणीययोः
virūkṣaṇīyayoḥ
|
विरूक्षणीयानाम्
virūkṣaṇīyānām
|
Locative |
विरूक्षणीयायाम्
virūkṣaṇīyāyām
|
विरूक्षणीययोः
virūkṣaṇīyayoḥ
|
विरूक्षणीयासु
virūkṣaṇīyāsu
|