| Singular | Dual | Plural |
Nominativo |
विरूक्षणीया
virūkṣaṇīyā
|
विरूक्षणीये
virūkṣaṇīye
|
विरूक्षणीयाः
virūkṣaṇīyāḥ
|
Vocativo |
विरूक्षणीये
virūkṣaṇīye
|
विरूक्षणीये
virūkṣaṇīye
|
विरूक्षणीयाः
virūkṣaṇīyāḥ
|
Acusativo |
विरूक्षणीयाम्
virūkṣaṇīyām
|
विरूक्षणीये
virūkṣaṇīye
|
विरूक्षणीयाः
virūkṣaṇīyāḥ
|
Instrumental |
विरूक्षणीयया
virūkṣaṇīyayā
|
विरूक्षणीयाभ्याम्
virūkṣaṇīyābhyām
|
विरूक्षणीयाभिः
virūkṣaṇīyābhiḥ
|
Dativo |
विरूक्षणीयायै
virūkṣaṇīyāyai
|
विरूक्षणीयाभ्याम्
virūkṣaṇīyābhyām
|
विरूक्षणीयाभ्यः
virūkṣaṇīyābhyaḥ
|
Ablativo |
विरूक्षणीयायाः
virūkṣaṇīyāyāḥ
|
विरूक्षणीयाभ्याम्
virūkṣaṇīyābhyām
|
विरूक्षणीयाभ्यः
virūkṣaṇīyābhyaḥ
|
Genitivo |
विरूक्षणीयायाः
virūkṣaṇīyāyāḥ
|
विरूक्षणीययोः
virūkṣaṇīyayoḥ
|
विरूक्षणीयानाम्
virūkṣaṇīyānām
|
Locativo |
विरूक्षणीयायाम्
virūkṣaṇīyāyām
|
विरूक्षणीययोः
virūkṣaṇīyayoḥ
|
विरूक्षणीयासु
virūkṣaṇīyāsu
|