Sanskrit tools

Sanskrit declension


Declension of विरूक्षिता virūkṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरूक्षिता virūkṣitā
विरूक्षिते virūkṣite
विरूक्षिताः virūkṣitāḥ
Vocative विरूक्षिते virūkṣite
विरूक्षिते virūkṣite
विरूक्षिताः virūkṣitāḥ
Accusative विरूक्षिताम् virūkṣitām
विरूक्षिते virūkṣite
विरूक्षिताः virūkṣitāḥ
Instrumental विरूक्षितया virūkṣitayā
विरूक्षिताभ्याम् virūkṣitābhyām
विरूक्षिताभिः virūkṣitābhiḥ
Dative विरूक्षितायै virūkṣitāyai
विरूक्षिताभ्याम् virūkṣitābhyām
विरूक्षिताभ्यः virūkṣitābhyaḥ
Ablative विरूक्षितायाः virūkṣitāyāḥ
विरूक्षिताभ्याम् virūkṣitābhyām
विरूक्षिताभ्यः virūkṣitābhyaḥ
Genitive विरूक्षितायाः virūkṣitāyāḥ
विरूक्षितयोः virūkṣitayoḥ
विरूक्षितानाम् virūkṣitānām
Locative विरूक्षितायाम् virūkṣitāyām
विरूक्षितयोः virūkṣitayoḥ
विरूक्षितासु virūkṣitāsu