| Singular | Dual | Plural |
Nominativo |
विरूक्षिता
virūkṣitā
|
विरूक्षिते
virūkṣite
|
विरूक्षिताः
virūkṣitāḥ
|
Vocativo |
विरूक्षिते
virūkṣite
|
विरूक्षिते
virūkṣite
|
विरूक्षिताः
virūkṣitāḥ
|
Acusativo |
विरूक्षिताम्
virūkṣitām
|
विरूक्षिते
virūkṣite
|
विरूक्षिताः
virūkṣitāḥ
|
Instrumental |
विरूक्षितया
virūkṣitayā
|
विरूक्षिताभ्याम्
virūkṣitābhyām
|
विरूक्षिताभिः
virūkṣitābhiḥ
|
Dativo |
विरूक्षितायै
virūkṣitāyai
|
विरूक्षिताभ्याम्
virūkṣitābhyām
|
विरूक्षिताभ्यः
virūkṣitābhyaḥ
|
Ablativo |
विरूक्षितायाः
virūkṣitāyāḥ
|
विरूक्षिताभ्याम्
virūkṣitābhyām
|
विरूक्षिताभ्यः
virūkṣitābhyaḥ
|
Genitivo |
विरूक्षितायाः
virūkṣitāyāḥ
|
विरूक्षितयोः
virūkṣitayoḥ
|
विरूक्षितानाम्
virūkṣitānām
|
Locativo |
विरूक्षितायाम्
virūkṣitāyām
|
विरूक्षितयोः
virūkṣitayoḥ
|
विरूक्षितासु
virūkṣitāsu
|